2022-04-17|閱讀時間 ‧ 約 10 分鐘

金剛經笈多譯本白話釋義 (6)

六、五百年後又有人證悟成佛 (正信希有)
evam-ukte āyuṣmān subhūtir-bhagavantam-etad-avocat| asti bhagavan kecit-sattvā bhaviṣyanty-anāgate-'dhvani paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ sad-dharma-vipralopa kāle vartamāne, ye imeṣv-evaṃ-rūpeṣu sūtrānta padeṣu bhāṣyamāṇeṣu bhūtasaṃjñām-utpādayiṣyanti|
如是語已,命者善實世尊邊如是言:「雖然,世尊!頗有眾生當有,未來世、後時、後長時、後分五百、正法破壞時中、轉時中,若此中,如是色類經中說中,實想發生當有?」
說完,尊者須菩提在世尊旁邊問道:「雖然,世尊!是否會有眾生,在未來世、末世、末世後的長時間、五百年後、正確的教法崩壞時、教法崩壞後的轉變時,聽聞這有形文字的經典的教導,能夠生起真實的心念,(並證悟佛性的內涵呢)?」
bhagavān-āha| mā-tvaṃ subhūte evaṃ-vocat| asti kecit-sattvā bhaviṣyanty-anāgate-'dhvani paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ sad-dharma-vipralopakāle vartamāne, ye imeṣv-evaṃ-rūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṃjñām-utpādayiṣyanti|
世尊言:「莫,善實!汝如是語:『雖然,世尊!頗有眾生當有,未來世、後時、後長時、後分五百、正法破壞時中、轉時中,若此中,如是色類經中說中,實想發生當有?』
世尊回答:「須菩提!不要這麽說:『雖然,世尊!是否會有眾生,在未來世、末世、末世後的長時間、五百年後、正確的教法崩壞時、教法崩壞後的轉變時,聽聞這有形文字的經典教導,能夠生起真實的心念,(並證悟佛性的內涵呢)?』(是的!即便是那樣,也會有能夠生起真實心念、並證悟佛性的眾生的)。
api tu khalu punaḥ subhūte bhaviṣyanty-anāgate-'dhvani bodhisattvā mahāsattvāḥ paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ sad-dharma-vipralope vartamāne guṇavantaḥ śīlavantaḥ prajñāvantaśca bhaviṣyanti, ye imeṣv-evaṃ-rūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṃjñām-utpāadayiṣyanti|
雖然,復次,時,善實!當有未來世菩薩摩訶薩,後分五百、正法破壞時中、轉時中,戒究竟、功德究竟、智慧究竟。
同樣地,須菩提!會有未來世的菩薩,在五百年後、正確的教法崩壞時、教法崩壞後的轉變時,具備戒究竟、功德究竟、智慧究竟。
na khalu punaste subhūte bodhisattvā mahāsattvā eka-buddha-paryupāsitā bhaviṣyanti, naika-buddhā-varopita-kuśalamūlā bhaviṣyanti| api tu khalu punaḥ subhūte aneka-buddha-śatasahasra-paryupāsitā aneka-buddha-śatasahasrā-varopita-kuśalamūlās te bodhisattvā mahāsattvā bhaviṣyanti, ye imeṣv-evaṃ-rūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu eka-citta-prasādam-api pratilapsyante|
不,復次,時,彼,善實!菩薩摩訶薩,一佛親近供養當有,不一佛種植善根,雖然,復次,時,善實!不一佛百千親近供養,不一佛百千種植善根;彼菩薩摩訶薩當有,若此中,如是色類中經句中說中,一心淨信亦得當。
這些菩薩,須菩提!不只親近供養了一位佛陀,也不只跟隨著一位佛陀種下了善根種子,而是,須菩提!這些菩薩,已經不僅止親近供養了一、百、千位佛陀,也不僅止跟隨著一、百、千位佛陀種下了善根種子;這些菩薩,須菩提!當聽聞這有形文字的經典的教導時,都將能夠生起清淨信念的真實一心,(也就是真實的佛心)。
jñātās-te subhūte tathāgatena buddha-jñānena, dṛṣṭās-te subhūte tathāgatena buddhacakṣuṣā, buddhās te subhūte tathāgatena| sarve te subhūte aprameyam-asaṃkhyeyaṃ puṇyaskandhaṃ prasaviṣyanti pratigrahīṣyanti|
知,彼,善實!如來佛智;見,彼,善實!如來佛眼;一切,彼,善實!無量福聚生當、取當。
他們,須菩提!知道了他們的如來佛智,(如來佛智也知道他們);他們,須菩提!見到了他們的如來佛眼,(如來佛眼也見到他們);他們,須菩提!(都生起佛心),將得到無數不可測量的福德積聚 (的回報)。
tat-kasya hetoḥ| na hi subhūte teṣāṃ bodhisattvānāṃ mahāsattvānām-ātmasaṃjñā pravartate, na sattvasaṃjñā, na jīvasaṃjñā, na pudgalasaṃjñā pravartate|
彼何所因?不,善實!彼等菩薩摩訶薩,『我』想轉,不『眾生』想、不『壽』想、不『人』想轉。
為什麼呢?因為,須菩提!這些菩薩的心裡,不懸念駐留著婆羅門吠陀教義所主張的『梵我』的認知,也不懸念駐留著二乘佛法所主張的因緣假合的『眾生』的認知、耆那教所主張的『耆婆』的認知、或犢子部所主張的『補特伽羅』的認知。
nāpi teṣāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ dharmasaṃjñā pravartate| evaṃ nādharmasaṃjñā| nāpi teṣāṃ subhūte saṃjñā nāsaṃjñā pravartate|
不亦,彼等,善實!菩薩摩訶薩,『法』想轉、『無法』想轉;不亦,彼等,『想』、『無想』轉不。
而這些菩薩的心念,也不停留在任何『概念』的認知、或『無概念』的認知;甚而,不停留在任何的『認知』、或『無認知』,(等等的層次。為什麼呢?因為,這些都只是修行的過程中,必須歷經的階段、必須穿越的荊棘叢林)。
tat-kasya hetoḥ| sacet-subhūte teṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmasaṃjñā pravarteta, sa eva teṣām-ātma-grāho bhavet, sattvagrāho jīvagrāhaḥ pudgala-grāho bhavet| saced-adharmasaṃjñā pravarteta, sa eva teṣām-ātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāha iti|
彼何所因?若,善實!彼等菩薩摩訶薩『法』想轉,彼如是,彼等『我』取有,『眾生』取、『壽』取、『人』取有;若『無法』想轉,彼如是,彼等『我』取有,『眾生』取、『壽』取、『人』取有。
為什麼呢?須菩提!如果這些菩薩還懸念駐留著『概念』的認知,代表在他們的心裡,還緊緊地抓著『梵我』、『眾生』、『耆婆』、或『補特伽羅』的認知,而不肯放捨;如果這些菩薩還懸念駐留著『無概念』的認知,代表在他們的心裡,還緊緊地抓著『梵我』、『眾生』、『耆婆』、或『補特伽羅』的認知,而不肯放捨。
tat-kasya hetoḥ| na khalu punaḥ subhūte bodhisattvena mahāsattvena dharma udgrahītavyo nādharmaḥ|
彼何所因?不,復次,時,善實!菩薩摩訶薩,『法』取應,不『非法』取應。
這又是為什麼呢?因為,菩薩不應該在心裡緊緊地抓著『概念』、或『無概念』,而不肯放捨。
tasmād-iyaṃ tathāgatena saṃdhāya vāgbhāṣitā-kolopamaṃ dharmaparyāyam-ājānadbhi-dharmā eva prahātavyāḥ prāg-eva-adharmā iti|
彼故,此義意,如來說筏喻法本,解『法』,如是捨應,何況『非法』?
正因為如此,如來才把這些 (在修行過程中必須歷經的) 概念或認知比喻為竹筏,(當心念向前邁進時),任何的『概念』都應該被棄捨,更何況是『無概念』呢?
(前述,不停留在任何『概念』的認知、或『無概念』的認知;甚而,不停留在任何的『認知』、或『無認知』,等等的層次,所講的是,不但沒有『法執』,連『空執』都沒有。此『空』,乃阿羅漢所證,非指『第一義空』,又因其所證,未能突破心理的囿限,所以稱為『空執』。聲聞乘,證『我空』;緣覺乘,證『法空』;佛,打破『空執』— 即無始無明,證『空空』)。」

分享至
成為作者繼續創作的動力吧!
笈多的金剛經翻譯,乃是逐字對應,一個梵文字,對應一個中文字,印度梵語的文法順序完全沒有更改。這對於研究比對金剛經的中譯本和梵文的原文有著不可磨滅的重要價值。
© 2024 vocus All rights reserved.