金剛經笈多譯本白話釋義 (10)

金剛經笈多譯本白話釋義 (10)

更新於 發佈於 閱讀時間約 6 分鐘

十、虛空中的淨土、如來的法身 (莊嚴淨土)

bhagavān-āha| tat-kiṃ manyase subhūte-asti| sa kaścid-dharmo yas-tathāgatena dīpaṃkarasya tathāgatasyārhata-samyaksaṃbuddhasy āntikād-udgṛhītaḥ|

世尊言:「彼何意念?善實!有一法,若如來,燈作如來、應、正遍知受取?」

世尊問:「你認為如何呢?須菩提!有沒有任何 (現象界的) 意旨,是如來從燃燈如來、無垢者、正遍知者那裡,用他的思維義解所領會到的呢?」

subhūtir-āha| no hīdaṃ bhagavan| nāsti sa kaścid-dharmo yas-tathāgatena dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikād-udgṛhītaḥ|

善實言:「不如此,世尊!無一法,若如來,燈作如來、應、正遍知受取。」

須菩提回答:「沒有的,世尊!沒有任何 (現象界的) 意旨,是如來從燃燈如來、無垢者、正遍知者那裡,用他的思維義解所領會到的。」

bhagavān-āha| yaḥ kaścit-subhūte bodhisattva evaṃ vadet-ahaṃ kṣetravyūhān niṣpādayiṣyāmīti, sa vitathaṃ vadet|

世尊言:「若有,善實!菩薩摩訶薩如是語:『我國土莊嚴成就我者。』彼不如語。

世尊說:「如果,須菩提!有菩薩這麼說:『我將創造一個莊嚴的淨土。』那麼,他就是在妄語。

tat-kasya hetoḥ| kṣetravyūhāḥ kṣetravyūhā iti subhūte avyūhāste tathāgatena bhāṣitāḥ| tenocyante kṣetravyūhā iti|

彼何所因?『國土莊嚴』者,善實!『不莊嚴』,彼如來說,彼故說名『國土莊嚴』者。

為什麼呢?因為,『莊嚴的淨土』,須菩提!如來說它就是『非莊嚴』,以這個緣故,才稱它為『莊嚴的淨土』。

tasmāt-tarhi subhūte bodhisattvena mahāsattvena evam-apratiṣṭhitaṃ cittam-utpādayitavyaṃ yanna kvacit-pratiṣṭhitaṃ cittam-utpādayitavyam| na rūpa-pratiṣṭhitaṃ cittam-utpādayitavyaṃ na śabda-gandha-rasa-spraṣṭavya-dharma-pratiṣṭhitaṃ cittam-utpādayitavyam|

彼故,此,善實!菩薩摩訶薩如是不住心發生應:不色住心發生應,不聲、香、味、觸、法住心發生應,無所住心發生應。

因此,須菩提!菩薩應該生起不佇足停留、不被繫絆、不受束縛的心:應該生起不佇足停留於任何視覺對象的心,應該生起不被聲音、氣味、味道、可觸摸的東西、或任何心中的想法所繫絆的心,應該生起 (空無一物的) 不受任何概念認知所束縛的心。

tad-yathā-api nāma subhūte puruṣo bhaved upeta-kāyo mahākāyo yattasyaivaṃ rūpa ātmabhāvaḥ syāt tad-yathā-api nāma sumeruḥ parvatarājaḥ| tat-kiṃ manyase subhūte api nu mahān sa ātmabhāvo bhavet|

譬如,善實!丈夫有,此如是色我身有,譬如善高山王。彼何意念?善實!雖然,彼大我身有?」

比方說,須菩提!有一個人,他的身體猶如須彌山王。你認為如何呢?須菩提!他的身體的存在,巨大嗎?」

subhūtir-āha| mahān sa bhagavān, mahān sugata sa ātmabhāvo bhavet| tat-kasya hetoḥ ? ātmabhāva ātmabhāva iti bhagavan na bhāvaḥ sa tathāgatena bhāṣitaḥ| tenocyata ātmabhāva iti| na hi bhagavan sa bhāvo nābhāvaḥ| tenocyate ātmabhāva iti|

善實言:「大,世尊!大,善逝!彼我身有。彼何所因?『我身我身』者,世尊!『不有』,彼如來說,彼故說名『我身』者;不彼,世尊!有,彼故說名『我身』者。」

須菩提答:「巨大,世尊!巨大,善逝者!他的身體存在很巨大。為什麼呢? 因為,『身體身體』,世尊!如來說它就是『非身體』,正因如此,才稱它為『身體』;因為,它的存在就是『非身體』,也正因為如此,才稱它為『身體』。」

(『身體身體』重複兩次,指的是由兩種觀點看到的同一件事情,一種為凡夫的觀點,另一種為佛的觀點;『非身體』,指的是佛性;正因如此,才稱為『身體』,代表在已證悟的佛性中,用清淨的意識心看來,身體還是身體,並沒有消失。再言之,第一句的『身體身體』有兩個部分,一個是凡夫看到的身體,另一個是佛看到的身體,而在第三句中的,才稱為『身體』,就是在重申佛所看到的身體的部分。)

avatar-img
森愛耦諧的沙龍
11會員
174內容數
禪宗法式,由信心銘開始,始有具體之文字描述。其後石頭參同契、洞山五位、臨濟四料簡等,雖以道家語言外貌,或援引「取坎填離」之理論,然本文指出,其文字背後所欲闡示之內容,實是金剛經三句之變體,與「拈花微笑」之意旨無別。
留言
avatar-img
留言分享你的想法!
森愛耦諧的沙龍 的其他內容
雖然,復次,時,善實!此中地分,此法本,乃至四句等偈,為他等說若、分別若、廣說若,彼地分,支帝有,天、人、阿脩羅世;何復言,善實!若此法本持當、讀當、誦當、他等及分別廣說當,最勝,彼,希有具足當有!此中,善實!地分,教師遊行、別異尊重處,相似共梵行。」
世尊言:「彼何意念?善實!所有恆伽大河沙,彼所有,如是恆伽大河有,彼中若沙,雖然,彼多沙有?」
世尊言:「彼何意念?善實!雖然,流入如是念:『我流入果得到。』?」
雖然,復次,時,善實!此中地分,此法本,乃至四句等偈,為他等說若、分別若、廣說若,彼地分,支帝有,天、人、阿脩羅世;何復言,善實!若此法本持當、讀當、誦當、他等及分別廣說當,最勝,彼,希有具足當有!此中,善實!地分,教師遊行、別異尊重處,相似共梵行。」
世尊言:「彼何意念?善實!所有恆伽大河沙,彼所有,如是恆伽大河有,彼中若沙,雖然,彼多沙有?」
世尊言:「彼何意念?善實!雖然,流入如是念:『我流入果得到。』?」