金剛經笈多譯本白話釋義 (8)

金剛經笈多譯本白話釋義 (8)

更新於 發佈於 閱讀時間約 6 分鐘

八、如來的意旨,用「三句」來表明 (依法出生)

bhagavān-āha| tat-kiṃ manyase subhūte yaḥ kaścit-kulaputro vā kuladuhitā vā imaṃ trisāhasra-mahāsāhasraṃ lokadhātuṃ sapta-ratna-paripūrṇaṃ kṛtvā tathāgatebhyo-'rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaskandhaṃ prasunuyāt|

世尊言:「彼何意念?善實!若有善家子若、善家女若,此三千大千世界七寶滿作已,如來等、應等、正遍知等施與,彼何意念?善實!雖然,彼善家子若、善家女若,彼緣,多福聚生?」

世尊又問道:「你認為如何呢?須菩提!如果,有善家子、善家女,用七種寶物填滿這個宇宙中的十億個世界,並施與如來、無垢者、正遍知者,你認為如何呢?須菩提!這些善家子、善家女,所得到的福德積聚 (的回報) 多嗎?」

subhūtir-āha| bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṃ puṇyaskandhaṃ prasunuyāt| tat-kasya hetoḥ| yo-'sau bhagavan puṇyaskandhas-tathāgatena bhāṣitaḥ, askandhaḥ sa tathāgatena bhāṣitaḥ| tasmāt-tathāgato bhāṣate-puṇyaskandhaḥ puṇyaskandha iti|

善實言:「多,世尊!多,善逝!彼善家子若、善家女若,彼緣,多福聚生。彼何所因?若彼,世尊!『福聚』,如來說『非聚』,彼,世尊!如來說『福聚福聚』者。」

須菩提回答:「很多!世尊!很多!善逝者!這些善家子、善家女,所得到的福德積聚 (的回報) 很多。為什麼呢?因為,世尊!『福德積聚』,如來說它就是『非福德積聚』,正因如此,世尊!如來才稱它為『福德積聚福德積聚』。」

bhagavān-āha| yaś-ca khalu punaḥ subhūte kulaputro vā kuladuhitā va imaṃ trisāhasra-mahāsāhasraṃ lokadhātuṃ sapta-ratna-paripūrṇaṃ kṛtvā tathāgatebhyo-'rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, yaś-ca ito dharmaparyāyād-antaśaś-catuṣpādikām api gāthām-udgṛhya parebhyo vistareṇa deśayet saṃprakāśayet, ayam-eva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyād-apramey-asaṃkhyeyam|

世尊言:「若復,善實!善家子若、善家女若,此三千大千世界七寶滿作已,如來等、應等、正遍知等施與;若此法本,乃至四句等偈,受已,為他等分別廣說,此,彼緣,多過福聚生,無量、不可數。

世尊接著說道:「又如果,須菩提!有善家子、善家女,用七種寶物填滿這個宇宙中的十億個世界,並施與如來、無垢者、正遍知者;但如果另外有人,從這部經中,僅僅聽聞一偈的四句,就能夠完全地領受 (如來的意旨),並詳細地為他人闡釋,那麼,他得到的福德積聚 (的回報) 更多、而不可測量。

tat-kasya hetoḥ| ato-nirjātā hi subhūte tathāgatānām-arhatāṃ samyaksaṃbuddhānām-anuttarā samyaksaṃbodhiḥ, ato-nirjātāś-ca buddhā bhagavantaḥ| tat-kasya hetoḥ| buddhadharmā buddhadharmā iti subhūte abuddhadharmāś-caiva te tathāgatena bhāṣitāḥ| tenocyante buddhadharmā iti|

彼何所因?此出,善實!如來、應、正遍知、無上正遍知;此生佛、世尊。彼何所因?『佛法佛法』者,善實!『非佛法』,如是彼,彼故說名『佛法』者。」

為什麼呢?因為,須菩提!從 (如來意旨) 這裡,生出了如來、無垢者、正遍知者;從 (如來意旨) 這裡,誕生了諸佛世尊。這又是為什麼呢?因為,『佛法佛法』,須菩提!如來說它就是『非佛法』,也正因為如此,才稱它為『佛法』。」

avatar-img
森愛耦諧的沙龍
11會員
174內容數
禪宗法式,由信心銘開始,始有具體之文字描述。其後石頭參同契、洞山五位、臨濟四料簡等,雖以道家語言外貌,或援引「取坎填離」之理論,然本文指出,其文字背後所欲闡示之內容,實是金剛經三句之變體,與「拈花微笑」之意旨無別。
留言
avatar-img
留言分享你的想法!
森愛耦諧的沙龍 的其他內容
雖然,復次,時,善實!此中地分,此法本,乃至四句等偈,為他等說若、分別若、廣說若,彼地分,支帝有,天、人、阿脩羅世;何復言,善實!若此法本持當、讀當、誦當、他等及分別廣說當,最勝,彼,希有具足當有!此中,善實!地分,教師遊行、別異尊重處,相似共梵行。」
世尊言:「彼何意念?善實!所有恆伽大河沙,彼所有,如是恆伽大河有,彼中若沙,雖然,彼多沙有?」
世尊言:「彼何意念?善實!有一法,若如來,燈作如來、應、正遍知受取?」
雖然,復次,時,善實!此中地分,此法本,乃至四句等偈,為他等說若、分別若、廣說若,彼地分,支帝有,天、人、阿脩羅世;何復言,善實!若此法本持當、讀當、誦當、他等及分別廣說當,最勝,彼,希有具足當有!此中,善實!地分,教師遊行、別異尊重處,相似共梵行。」
世尊言:「彼何意念?善實!所有恆伽大河沙,彼所有,如是恆伽大河有,彼中若沙,雖然,彼多沙有?」
世尊言:「彼何意念?善實!有一法,若如來,燈作如來、應、正遍知受取?」