金剛經笈多譯本白話釋義 (1)

金剛經笈多譯本白話釋義 (1)

更新於 發佈於 閱讀時間約 3 分鐘

一、故事開始 (法會因由)

evaṃ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane-'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhaṃ ardha trayodaśabhir-bhikṣuśataiḥ saṃbahulaiś-ca bodhisattvair-mahāsattvaiḥ|

如是我聞:一時,世尊聞者遊行勝林中,無親搏施與園中,大比丘眾,共半三十比丘百。

這是我曾經這麼聽到的:有一天,世尊在舍衛城,漫步在祗多太子和給孤獨長者所贈的花園裡,與大比丘眾,共1250 人一起。

atha khalu bhagavān pūrvāhṇakālasamaye nivāsya pātracīvaram-ādāya śrāvastīṃ mahānagarīṃ piṇḍāya prāvikṣat|

爾時,世尊前分時,上裙著已,器上、絡衣持,聞者大城搏為入。

一早,世尊穿好上裙,拿著缽,披上外衣,進入舍衛大城乞食。

atha khalu bhagavān śrāvastīṃ mahānagarīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścād-bhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratiśāmya pādau prakṣālya nyaṣīdat-prajñapta evāsane paryaṅkam-ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhīṃ smṛtim-upasthāpya|

爾時,世尊聞者大城搏為行已,作已食。作已後,食搏墮過,器上、絡衣收攝,兩足洗,坐具世尊施設,如是座中跏趺結,直身作現前念近住。

過了不久,世尊從舍衛城乞食回來,吃完飯,收拾起他的缽和外衣,洗好腳,坐在為他準備好的坐具上,結跏趺坐,挺直了身體,凝神注意,安詳地看著前方。

avatar-img
森愛耦諧的沙龍
11會員
174內容數
禪宗法式,由信心銘開始,始有具體之文字描述。其後石頭參同契、洞山五位、臨濟四料簡等,雖以道家語言外貌,或援引「取坎填離」之理論,然本文指出,其文字背後所欲闡示之內容,實是金剛經三句之變體,與「拈花微笑」之意旨無別。
留言
avatar-img
留言分享你的想法!
森愛耦諧的沙龍 的其他內容
雖然,復次,時,善實!此中地分,此法本,乃至四句等偈,為他等說若、分別若、廣說若,彼地分,支帝有,天、人、阿脩羅世;何復言,善實!若此法本持當、讀當、誦當、他等及分別廣說當,最勝,彼,希有具足當有!此中,善實!地分,教師遊行、別異尊重處,相似共梵行。」
世尊言:「彼何意念?善實!所有恆伽大河沙,彼所有,如是恆伽大河有,彼中若沙,雖然,彼多沙有?」
世尊言:「彼何意念?善實!有一法,若如來,燈作如來、應、正遍知受取?」
雖然,復次,時,善實!此中地分,此法本,乃至四句等偈,為他等說若、分別若、廣說若,彼地分,支帝有,天、人、阿脩羅世;何復言,善實!若此法本持當、讀當、誦當、他等及分別廣說當,最勝,彼,希有具足當有!此中,善實!地分,教師遊行、別異尊重處,相似共梵行。」
世尊言:「彼何意念?善實!所有恆伽大河沙,彼所有,如是恆伽大河有,彼中若沙,雖然,彼多沙有?」
世尊言:「彼何意念?善實!有一法,若如來,燈作如來、應、正遍知受取?」