2022-04-09|閱讀時間 ‧ 約 6 分鐘

金剛經笈多譯本白話釋義 (2)

二、尊者請問 (善現啟請)
atha khalu saṃbahulā bhikṣavo yena bhagavāṃs-tenopasaṃkrāman| upasaṃkramya bhagavataḥ pādau śirobhirabhivandya bhagavantaṃ triṣpradakṣiṇīkṛtya ekānte nyaṣīdan|
爾時,多比丘若世尊彼詣,到已,世尊兩足頂禮,世尊邊三右繞作已,一邊坐。
這時,有許多比丘走到世尊那裡,紛紛用額頭頂禮他的雙足,並繞著他向右繞行三圈,然後在一旁坐下。
tena khalu punaḥ samayen āyuṣmān subhutis-tasyām-eva parṣadi saṃnipatito-'bhūt-saṃniṣaṇṇaḥ|
彼復時,命者善實,彼所如是眾聚集會坐。
與此同時,尊者須菩提也來到大眾聚集的會中,坐了下來。
atha khalv-āyuṣmān subhūtir-utthāyāsanād-ekāṃsam-uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs-tenāñjaliṃ praṇamya bhagavantam-etad-avocat|
爾時,命者善實起坐,一肩上著作已,右膝輪地著已,若世尊彼合掌,向世尊邊如是言:
接著,他從座位中站了起來,將上裙搭在一肩上,右膝跪地,雙手合十,向世尊彎腰鞠躬後,對世尊說:
āścaryaṃ bhagavan, paramāścaryaṃ sugata, yāvad-eva tathāgatenārhatā samyaksaṃbuddhena bodhisattvā mahāsattvā anuparigṛhītāḥ parameṇānugraheṇa| āścaryaṃ bhagavan yāvad-eva tathāgatenārhatā samyaksaṃbuddhena bodhisattvā mahāsattvāḥ parīnditāḥ paramayā parīndanayā|
「希有世尊!乃至所有如來、應、正遍知,菩薩摩訶薩順攝,最勝順攝!乃至所有如來、應、正遍知,菩薩摩訶薩付囑,最勝付囑!
「希有的世尊!菩薩們受到您、如來、無垢者、正遍知者何等的幫助!菩薩們受到您、如來、無垢者、正遍知者無上的付囑!
tat-kathaṃ bhagavan bodhisattvayāna-saṃprasthitena kulaputreṇa vā kuladuhitrā vā sthātavyaṃ kathaṃ pratipattavyaṃ kathaṃ cittaṃ pragrahītavyam|
彼云何,世尊!菩薩乘發行住應?云何修行應?云何心降伏應?」
他們,世尊!這些開始實行菩薩乘的人,應該在何種狀態中安住?又應該要如何修行?如何降伏他們的心念呢?」
evam-ukte bhagavān-āyuṣmantaṃ subhūtim-etad-avocat- sādhu sādhu subhūte, evam-etat-subhūte, evam-etad-yathā vadasi anuparigṛhītās-tathāgatena bodhisattvā mahāsattvāḥ parameṇānugraheṇa| parīnditās-tathāgatena bodhisattvā mahāsattvāḥ paramayā parīndanayā|
如是語已,世尊命者善實邊如是言:「善!善!善實!如是,如是!善實!如是,如是!『順攝,如來,菩薩摩訶薩最勝順攝;付囑,如來,菩薩摩訶薩最勝付囑。』
說完這些話,世尊對尊者須菩提說:「很好啊!很好啊!須菩提!的確是如此,須菩提!誠如你所說的:『如來以至高的恩惠幫助了菩薩們,以殊勝的付囑加持了菩薩們。』
tena hi subhūte śṛṇu, sādhu ca suṣṭhu ca manasikuru, bhāṣiṣye-'haṃ te-yathā bodhisattvayāna-saṃprasthitena sthātavyaṃ yathā pratipattavyaṃ yathā cittaṃ pragrahītavyam|
彼,善實!聽,善善意念,作說當,如菩薩乘發行住應,如修行應,如心降伏應。」
所以,須菩提!仔細地聽著,並生起最善良的意念,我將會告訴你,開始實行菩薩乘的人,應該在何種狀態中安住,應該要如何修行,如何降伏他們的心念。」
evaṃ bhagavan ity-āyuṣyān subhūtir-bhagavataḥ pratyaśrauṣīt|
「如是,世尊!」命者善實:「世尊邊願欲聞。」
「是的,世尊!」尊者須菩提說:「我願在您的身旁好好地聽聞。」

分享至
成為作者繼續創作的動力吧!
笈多的金剛經翻譯,乃是逐字對應,一個梵文字,對應一個中文字,印度梵語的文法順序完全沒有更改。這對於研究比對金剛經的中譯本和梵文的原文有著不可磨滅的重要價值。
© 2024 vocus All rights reserved.