金剛經笈多譯本白話釋義 (2)

更新 發佈閱讀 6 分鐘

二、尊者請問 (善現啟請)

atha khalu saṃbahulā bhikṣavo yena bhagavāṃs-tenopasaṃkrāman| upasaṃkramya bhagavataḥ pādau śirobhirabhivandya bhagavantaṃ triṣpradakṣiṇīkṛtya ekānte nyaṣīdan|

爾時,多比丘若世尊彼詣,到已,世尊兩足頂禮,世尊邊三右繞作已,一邊坐。

這時,有許多比丘走到世尊那裡,紛紛用額頭頂禮他的雙足,並繞著他向右繞行三圈,然後在一旁坐下。

tena khalu punaḥ samayen āyuṣmān subhutis-tasyām-eva parṣadi saṃnipatito-'bhūt-saṃniṣaṇṇaḥ|

彼復時,命者善實,彼所如是眾聚集會坐。

與此同時,尊者須菩提也來到大眾聚集的會中,坐了下來。

atha khalv-āyuṣmān subhūtir-utthāyāsanād-ekāṃsam-uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs-tenāñjaliṃ praṇamya bhagavantam-etad-avocat|

爾時,命者善實起坐,一肩上著作已,右膝輪地著已,若世尊彼合掌,向世尊邊如是言:

接著,他從座位中站了起來,將上裙搭在一肩上,右膝跪地,雙手合十,向世尊彎腰鞠躬後,對世尊說:

āścaryaṃ bhagavan, paramāścaryaṃ sugata, yāvad-eva tathāgatenārhatā samyaksaṃbuddhena bodhisattvā mahāsattvā anuparigṛhītāḥ parameṇānugraheṇa| āścaryaṃ bhagavan yāvad-eva tathāgatenārhatā samyaksaṃbuddhena bodhisattvā mahāsattvāḥ parīnditāḥ paramayā parīndanayā|

「希有世尊!乃至所有如來、應、正遍知,菩薩摩訶薩順攝,最勝順攝!乃至所有如來、應、正遍知,菩薩摩訶薩付囑,最勝付囑!

「希有的世尊!菩薩們受到您、如來、無垢者、正遍知者何等的幫助!菩薩們受到您、如來、無垢者、正遍知者無上的付囑!

tat-kathaṃ bhagavan bodhisattvayāna-saṃprasthitena kulaputreṇa vā kuladuhitrā vā sthātavyaṃ kathaṃ pratipattavyaṃ kathaṃ cittaṃ pragrahītavyam|

彼云何,世尊!菩薩乘發行住應?云何修行應?云何心降伏應?」

他們,世尊!這些開始實行菩薩乘的人,應該在何種狀態中安住?又應該要如何修行?如何降伏他們的心念呢?」

evam-ukte bhagavān-āyuṣmantaṃ subhūtim-etad-avocat- sādhu sādhu subhūte, evam-etat-subhūte, evam-etad-yathā vadasi anuparigṛhītās-tathāgatena bodhisattvā mahāsattvāḥ parameṇānugraheṇa| parīnditās-tathāgatena bodhisattvā mahāsattvāḥ paramayā parīndanayā|

如是語已,世尊命者善實邊如是言:「善!善!善實!如是,如是!善實!如是,如是!『順攝,如來,菩薩摩訶薩最勝順攝;付囑,如來,菩薩摩訶薩最勝付囑。』

說完這些話,世尊對尊者須菩提說:「很好啊!很好啊!須菩提!的確是如此,須菩提!誠如你所說的:『如來以至高的恩惠幫助了菩薩們,以殊勝的付囑加持了菩薩們。』

tena hi subhūte śṛṇu, sādhu ca suṣṭhu ca manasikuru, bhāṣiṣye-'haṃ te-yathā bodhisattvayāna-saṃprasthitena sthātavyaṃ yathā pratipattavyaṃ yathā cittaṃ pragrahītavyam|

彼,善實!聽,善善意念,作說當,如菩薩乘發行住應,如修行應,如心降伏應。」

所以,須菩提!仔細地聽著,並生起最善良的意念,我將會告訴你,開始實行菩薩乘的人,應該在何種狀態中安住,應該要如何修行,如何降伏他們的心念。」

evaṃ bhagavan ity-āyuṣyān subhūtir-bhagavataḥ pratyaśrauṣīt|

「如是,世尊!」命者善實:「世尊邊願欲聞。」

「是的,世尊!」尊者須菩提說:「我願在您的身旁好好地聽聞。」

留言
avatar-img
留言分享你的想法!
avatar-img
森愛耦諧的沙龍
12會員
174內容數
禪宗法式,由信心銘開始,始有具體之文字描述。其後石頭參同契、洞山五位、臨濟四料簡等,雖以道家語言外貌,或援引「取坎填離」之理論,然本文指出,其文字背後所欲闡示之內容,實是金剛經三句之變體,與「拈花微笑」之意旨無別。
森愛耦諧的沙龍的其他內容
2022/04/27
雖然,復次,時,善實!此中地分,此法本,乃至四句等偈,為他等說若、分別若、廣說若,彼地分,支帝有,天、人、阿脩羅世;何復言,善實!若此法本持當、讀當、誦當、他等及分別廣說當,最勝,彼,希有具足當有!此中,善實!地分,教師遊行、別異尊重處,相似共梵行。」
Thumbnail
2022/04/27
雖然,復次,時,善實!此中地分,此法本,乃至四句等偈,為他等說若、分別若、廣說若,彼地分,支帝有,天、人、阿脩羅世;何復言,善實!若此法本持當、讀當、誦當、他等及分別廣說當,最勝,彼,希有具足當有!此中,善實!地分,教師遊行、別異尊重處,相似共梵行。」
Thumbnail
2022/04/27
世尊言:「彼何意念?善實!所有恆伽大河沙,彼所有,如是恆伽大河有,彼中若沙,雖然,彼多沙有?」
Thumbnail
2022/04/27
世尊言:「彼何意念?善實!所有恆伽大河沙,彼所有,如是恆伽大河有,彼中若沙,雖然,彼多沙有?」
Thumbnail
2022/04/23
世尊言:「彼何意念?善實!有一法,若如來,燈作如來、應、正遍知受取?」
Thumbnail
2022/04/23
世尊言:「彼何意念?善實!有一法,若如來,燈作如來、應、正遍知受取?」
Thumbnail
看更多
你可能也想看
Thumbnail
※經文:   爾時,須菩提白佛言:「世尊,善男子、善女人,發阿耨多羅三藐三菩提心,云何應住?云何降伏其心?」 ※導讀:   〈善現啟請分第二〉長老須菩提在大眾中即從座起,偏袒右肩,右膝著地,合掌恭敬而白佛言:「希有世尊!如來善護念諸菩薩,善付囑諸菩薩。世尊!善男子、善女人,發阿耨多羅三藐三菩提
Thumbnail
※經文:   爾時,須菩提白佛言:「世尊,善男子、善女人,發阿耨多羅三藐三菩提心,云何應住?云何降伏其心?」 ※導讀:   〈善現啟請分第二〉長老須菩提在大眾中即從座起,偏袒右肩,右膝著地,合掌恭敬而白佛言:「希有世尊!如來善護念諸菩薩,善付囑諸菩薩。世尊!善男子、善女人,發阿耨多羅三藐三菩提
Thumbnail
在修行中,務必參照《金剛經》,點明了「心」該如何修持。而佛菩薩開示所提到的習氣部分,也可透過多念誦《金剛經》並配合實踐以逐步化解。 在此將南懷瑾所著作的《金剛經說甚麼》文章一篇篇放上,建議您在誦持過程也應多多觀閱,對《金剛經》更了解。我們將不定時放上幾篇,單篇內容也不多,希望您細細品味;文章篇
Thumbnail
在修行中,務必參照《金剛經》,點明了「心」該如何修持。而佛菩薩開示所提到的習氣部分,也可透過多念誦《金剛經》並配合實踐以逐步化解。 在此將南懷瑾所著作的《金剛經說甚麼》文章一篇篇放上,建議您在誦持過程也應多多觀閱,對《金剛經》更了解。我們將不定時放上幾篇,單篇內容也不多,希望您細細品味;文章篇
Thumbnail
有好幾天沒有更新文章了,這段時間筆者沉浸在《金剛經》的字裡行間,並且一直在思考一個問題,在《金剛經》〈善現啟請分第二〉裡,須菩提向佛陀請示「善男子,善女人,發阿耨多羅三藐三菩提心,應云何住?云何降伏其心?」佛陀以須菩提的問句作為解答,須菩提如是問,佛陀如是答,請答之間,如出一轍。最後須菩提再白佛言:
Thumbnail
有好幾天沒有更新文章了,這段時間筆者沉浸在《金剛經》的字裡行間,並且一直在思考一個問題,在《金剛經》〈善現啟請分第二〉裡,須菩提向佛陀請示「善男子,善女人,發阿耨多羅三藐三菩提心,應云何住?云何降伏其心?」佛陀以須菩提的問句作為解答,須菩提如是問,佛陀如是答,請答之間,如出一轍。最後須菩提再白佛言:
Thumbnail
[鳩譯] 如是我聞:一時,佛在舍衛國、祇樹給孤獨園,與大比丘眾、千二百五十人俱。
Thumbnail
[鳩譯] 如是我聞:一時,佛在舍衛國、祇樹給孤獨園,與大比丘眾、千二百五十人俱。
Thumbnail
爾時,多比丘若世尊彼詣,到已,世尊兩足頂禮,世尊邊三右繞,作已,一邊坐。
Thumbnail
爾時,多比丘若世尊彼詣,到已,世尊兩足頂禮,世尊邊三右繞,作已,一邊坐。
Thumbnail
世尊言:「彼何意念?善實!若有善家子若、善家女若,此三千大千世界七寶滿作已,如來等、應等、正遍知等施與,彼何意念?善實!雖然,彼善家子若、善家女若,彼緣,多福聚生?」
Thumbnail
世尊言:「彼何意念?善實!若有善家子若、善家女若,此三千大千世界七寶滿作已,如來等、應等、正遍知等施與,彼何意念?善實!雖然,彼善家子若、善家女若,彼緣,多福聚生?」
Thumbnail
如是語已,命者善實世尊邊如是言:「雖然,世尊!頗有眾生當有,未來世、後時、後長時、後分五百、正法破壞時中、轉時中,若此中,如是色類經中說中,實想發生當有?」
Thumbnail
如是語已,命者善實世尊邊如是言:「雖然,世尊!頗有眾生當有,未來世、後時、後長時、後分五百、正法破壞時中、轉時中,若此中,如是色類經中說中,實想發生當有?」
追蹤感興趣的內容從 Google News 追蹤更多 vocus 的最新精選內容追蹤 Google News