金剛經的三句義與禪門料簡 (7)

2022/02/08閱讀時間約 23 分鐘

七、三句的梵文與笈多翻譯

金剛能斷般若波羅蜜經,隋朝三藏笈多譯。
笈多,全名達摩笈多 (dharmagupta),意譯為法密。俗姓弊耶伽囉 (vyāghrá),意譯為虎,南印度 (舊稱南賢豆) 羅囉國人。
笈多在二十三歲時,前往中印度的鞬拏究撥闍城,於究牟地僧伽囉磨之寺院落髮出家,改名為法密;出家後,他遊歷了大小乘的許多國家和僧寺,遊方弘法。
後來,他聽到北路的商人說遠地的東方有大支那國,崇信佛法,心嚮往之,便與幾位僧人結伴而行。他們一行人六人先往迦臂施國,二年期間,笈多和其中僧人一共四人遍歷了該國諸寺。
迦臂施國位於雪山北面,為舊時絲綢之路北路會合之處,商旅往來眾多,他們四人從迦臂施國跨越雪山,沿途經過薄佉羅、波多叉拏、達摩悉鬢多等國,又到了渴羅槃陀國,停留一年,之後,又前往沙勒國;在沙勒國,同行的一人萌生退志,先回老家了,其餘的三人則在沙勒國住了二年。
接著,一行人又前往龜茲國,在那裡住了二年,龜茲國王很喜歡他們,想把他們留下來,但笈多志在前往支那國,便在某一天,帶著其中的一個僧人偷偷地離開龜茲國,往烏耆國的阿爛拏寺。
又過了二年,二人來到高昌國,在高昌國的二年期間,沒有什麼宣述,接著,他們到了伊吾,在那裡停留一年;在伊吾,正好碰上戰亂,他們只好轉入西南避難,沿路上都是砂磧,水草匱乏,四顧茫然,方道迷失,踟蹰進退,歷經千辛萬苦,終於到了瓜州。
經過多年的跋涉,當初與他一同東來的僧人,有的留在當地接受國王的供養,有的折返回家,有的在途中失散,最後到達漢地時,只有他一人。他獨顧單影,屆斯勝地,靜處思之,不禁悲喜交集。最後,笈多蒙皇帝敕召,進入京城,在大興善寺接受供養,於寺中譯經,時乃隨開皇十年 (590 年) 冬。其後,隋煬帝又敕召他至洛陽上林園的翻經館譯經。(續高僧傳卷第二)
笈多的金剛經翻譯,乃是逐字對應,一個梵文字,對應一個中文字,印度梵語的文法順序完全沒有更改。這對於研究比對金剛經的中譯本和梵文的原文有著不可磨滅的重要價值。
以下,將前述鳩摩羅什所譯置於最前,笈多所譯以方括弧框起置於其後,梵文原文置於最下:
01. 如是滅度無量無數無邊眾生,實無眾生得滅度者。(梁昭明太子金剛經科判第三分)
「如是無量雖眾生滅度,無有一眾生滅度有。」
evam aparimāṇān api sattvān parinirvāpya na kaścit sattvaḥ parinirvāpito bhavati
02. 如來所說身相,即非身相。(五)
「若彼如來相具足說,彼如是非相具足。」
yā sā bhagavan lakṣaṇa-saṃpat tathāgatena bhāṣitā saiva alakṣaṇa-saṃpat
03. 凡所有相,皆是虛妄,若見諸相非相,即見如來。(五)
「所有,善實!相具足所有妄,所有不相具足所有不妄名,此相不相,如來見應。」
yāvat subhūte lakṣaṇa-saṃpat tāvan mṛṣā | yāvad alakṣaṇa-saṃpat tāvan na mṛṣeti | hi lakṣaṇa-alakṣaṇatas tathāgato draṣṭavyaḥ
04. 是福德,即非福德性,是故如來說福德多。(八)
「若彼,世尊!福聚,如來說非聚,彼,世尊!如來說福聚福聚者。」
yo 'sau bhagavan puṇya-skandhas tathāgatena bhāṣito 'skandhaḥ sa tathāgatena bhāṣitaḥ tasmāt tathāgato bhāṣate puṇya-skandhaḥ puṇya-skandha iti
05. 所謂佛法者,即非佛法。(八)
「佛法佛法者,善實!非佛法,如是彼,彼故說名佛法者。」
buddhadharmā buddhadharmā iti subhūte 'buddhadharmāś caiva te tathāgatena bhāṣitāḥ | tenocyante buddhadharmā iti
06. 須陀洹名為入流,而無所入,不入色聲香味觸法,是名須陀洹。(九)
「不彼,世尊!一入,彼故說名流入,不色入,不聲、不香、不味、不觸、不法入,彼故說名流入者。」
na hi sa bhagavan kaṃcid dharmam āpannaḥ | tenocyate srotāpanna iti | na rūpam āpanno na śabdān na gandhān na rasān na spraṣṭavyān dharmān āpannaḥ | tenocyate srotāpanna iti
07. 斯陀含名一往來,而實無往來,是名斯陀含。(九)
「不如此,世尊!彼何所因?不一來如是念:『我一來果得到。』彼何所因?彼有法若不入一來,彼故說名一來者。」
no hīdaṃ bhagavan na sakṛdāgāmina evaṃ bhavati mayā sakṛdāgāmiphalaṃ prāptam iti | tatkasya hetoḥ | na hi sa kaścid dharmo yaḥ sakṛdāgāmitvam āpannaḥ | tenocyate sakṛdāgāmīti
08. 阿那含名為不來,而實無不來,是故名阿那含。(九)
「不如此,世尊!彼何所因?不彼有法若不來入,彼故說名不來者。」
no hīdaṃ bhagavan na anāgāmina evaṃ bhavati mayā anāgāmi-phalaṃ prāptamiti | tatkasya hetoḥ | na hi sa bhagavan kaścid dharmo yo 'nāgāmitvam āpannaḥ | tenocyate 'nāgāmīti
09. 實無有法,名阿羅漢。(九)
「不彼,世尊!有法若應名,彼故說名應者。」
na hi sa bhagavan kaścid dharmo yo 'rhan nāma | tenocyate 'rhann iti
10. 以須菩提實無所行,而名須菩提是樂阿蘭那行。(九)
「善實!善家子無所行,彼故說名無諍行無諍行者。」
subhūtiḥ kulaputro na kvacid viharati tenocyate 'raṇā-vihāry araṇā-vihārīti
11. 莊嚴佛土者,即非莊嚴,是名莊嚴。(十)
「國土莊嚴者,善實!不莊嚴,彼如來說,彼故說名國土莊嚴者。」
kṣetra-vyūhāḥ kṣetra-vyūhā iti subhūte 'vyūhās te tathāgatena bhāṣitāḥ | tenocyante kṣetra-vyūhā iti
12. 佛說非身,是名大身。(十)
「我身我身者,世尊!不有,彼如來說,彼故說名我身者;不彼,世尊!有,彼故說名我身者。」
ātmabhāva ātmabhāva iti bhagavann abhāvaḥ sa tathāgatena bhāṣitaḥ |tenocyata ātmabhāva iti | na hi bhagavan sa bhāvo nābhāvaḥ | tenocyata ātmabhāva iti
13. 佛說般若波羅蜜,即非般若波羅蜜,是名般若波羅蜜。(十三)
「若如是,善實!智慧彼岸到如來說,彼如是非彼岸到,彼故說名智慧彼岸到者。」
yaiva subhūte prajñāpāramitā tathāgatena bhāṣitā saiva-a-pāramitā tathāgatena bhāṣitā | tenocyate prajñāpāramiteti
14. 諸微塵,如來說非微塵,是名微塵。(十三)
「若彼,世尊!地塵如來說,非塵,彼如來說,彼故說名地塵者。」
yat tad bhagavan pṛthivīrajas tathāgatena bhāṣitam a-rajas tad bhagavaṃs tathāgatena bhāṣitam | tenocyate pṛthivīraja iti
15. 如來說世界,非世界,是名世界。(十三)
「若彼,世界如來說,非界如來說,彼故說名世界者。」
yo 'py asau lokadhātus tathāgatena bhāṣito 'dhātuḥ sa tathāgatena bhāṣitaḥ | tenocyate lokadhātur iti
16. 如來說三十二相,即是非相,是名三十二相。(十三)
「所有,世尊!三十二大丈夫相如來說,非相,所有,如來說,彼故說名三十二大丈夫相者。」
yāni hi tāni bhagavan dvātriṃśan mahāpuruṣa-lakṣaṇāni tathāgatena bhāṣitāny a-lakṣaṇāni tāni bhagavaṃs tathāgatena bhāṣitāni | tenocyante dvātriṃśan-mahāpuruṣa-lakṣaṇānīti
17. 是實相者,即是非相,是故如來說名實相。(十四)
「若此,世尊!實想,彼如是非想,彼故如來說實想實想者。」
yā caiṣā bhagavan bhūta-saṃjñā saiva-abhūta-saṃjñā | tasmāt tathāgato bhāṣate bhūta-saṃjñā bhūta-saṃjñeti
18. 我相,即是非相;人相、眾生相、壽者相,即是非相。何以故?離一切諸相,即名諸佛。(十四)
「若彼,世尊!我想,彼如是非想,若及如是眾生想、壽想、人想,彼如是非想。彼何所因?一切想遠離,此佛,世尊!」
yā sā bhagavann ātma-saṃjñā saiva-a-saṃjñā | yā sattva-saṃjñā jīva-saṃjñā pudgala-saṃjñā saivāsaṃjñā | tatkasya hetoḥ | sarva-saṃjñā-apagatā hi buddhā bhagavantaḥ
19. 如來說第一波羅蜜,即非第一波羅蜜,是名第一波羅蜜。(十四)
「最勝彼岸到,此,善實!如來說,若及,善實!如來最勝彼岸到說,彼無量亦佛,世尊說,彼故說名最勝彼岸到者。」
paramapāramiteyaṃ subhūte tathāgatena bhāṣitā yaduta-a-pāramitā | yāṃ ca subhūte tathāgataḥ parama-pāramitāṃ bhāṣate tām aparimāṇā api buddhā bhagavanto bhāṣante | tenocyate parama-pāramiteti
20. 忍辱波羅蜜,如來說非忍辱波羅蜜,是名忍辱波羅蜜。(十四)
「雖然復次時,善實!若如來忍彼岸到,彼如是非彼岸到。」
api tu khalu punaḥ subhūte yā tathāgatasya kṣānti-pāramitā saivāpāramitā
21. 如來說一切諸相,即是非相。(十四)
「若如是,善實!眾生想,彼如是非想。」
yā caiṣā subhūte sattva-saṃjñā saivāsaṃjñā
22. 一切眾生,即非眾生。(十四)
「若如是,彼一切眾生如來說,彼如是非眾生。」
ya evaṃ te sarva-sattvās tathāgatena bhāṣitās ta evāsattvāḥ
23. 滅度一切眾生已,而無有一眾生實滅度者。(十七)
「如是一切眾生滅度,無有一眾生滅度有。」
evaṃ ca sattvān parinirvāpya na kaścit sattvaḥ parinirvāpito bhavati
24. 實無有法,發阿耨多羅三藐三菩提心者。(十七)
「無有,善實!一法,菩薩乘發行名。」
nāsti subhūte sa kaścid dharmo yo bodhisattva-yāna-saṃprasthito nāma
25. 實無有法,如來得阿耨多羅三藐三菩提⋯ 何以故?如來者,即諸法如義。若有人言:如來得阿耨多羅三藐三菩提,須菩提!實無有法,佛得阿耨多羅三藐三菩提。須菩提!如來所得阿耨多羅三藐三菩提,於是中無實無虛,是故如來說一切法,皆是佛法。(十七)
「無有彼一法,若如來、燈作如來、應正遍知邊、無上正遍知,證覺⋯ 彼何所因?如來者,善實!真如故,此即是;如來者,善實!不生法故,此即是;世尊者,善實!道斷,此即是;如來者,善實!畢竟不生故,此即是。彼何所因?如是,彼實不生,若最勝義。若有,善實!如是語:『如來、應正遍知、無上正遍知,證覺。』彼不如語,誹謗我。彼,善實!不實取。彼何所因?無有彼,善實!一法,若如來、應正遍知、無上正遍知,證覺。若,善實!如來法證覺說,若不,彼中,實不妄,彼故如來說:『一切法,佛法者。』」
nāsti subhūte sa kaścid dharmo yas tathāgatena dīpaṃkarasya tathāgatasya arhataḥ samyaksaṃbuddhasya antikād anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ… tatkasya hetoḥ | tathāgata iti subhūte | bhūta-tathatāyā etad adhivacanam | tathāgata iti subhūte | anutpāda dharmatāyā etad adhivacanam | tathāgata iti subhūte | dharmo cchedasya etad adhivacanam | tathāgata iti subhūte | atyanta anutpannasya etad adhivacanam | tat kasya hetoḥ | eṣa subhūte 'nutpādo yaḥ paramārthaḥ | yaḥ kaścit subhūte evaṃ vadet tathāgatena arhatā samyak-saṃbuddhena anuttarā samyaksaṃbodhir abhisaṃbuddheti sa vitathaṃ vaded abhyācakṣīta māṃ sa subhūte asatodgṛhītena |tat kasya hetoḥ | nāsti subhūte sa kaścid dharmo yas tathāgatena anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ | yaś ca subhūte tathāgatena dharmo 'bhisaṃbuddho deśito vā tatra na satyaṃ na mṛṣā | tasmāttathāgato bhāṣate sarvadharmā buddhadharmā iti
26. 所言一切法者,即非一切法,是故名一切法。(十七)
「一切法一切法者,善實!一切,彼非法如來說,彼故說名一切法者。」
sarva-dharmā iti subhūte a-dharmās tathāgatena bhāṣitāḥ | tasmād ucyante sarvadharmā buddha-dharmā iti
27. 如來說人身長大,即為非大身,是名大身。(十七)
「若彼,世尊!如來,丈夫,說具足身大身,非身,彼,世尊!如來說,彼故說名足身大身者。」
yo 'sau bhagavaṃs tathāgatena puruṣo bhāṣita upetakāyo mahākāya ity akāyaḥ sa bhagavaṃs tathāgatena bhāṣitaḥ | tenocyata upetakāyo mahākāya iti
28. 如來說莊嚴佛土者,即非莊嚴,是名莊嚴。(十七)
「國土莊嚴國土莊嚴者,善實!非莊嚴,彼如來說,彼故說名國土莊嚴者。」
kṣetra-vyūhāḥ kṣetra-vyūhā iti subhūte 'vyūhās te tathāgatena bhāṣitāḥ | tenocyante kṣetra-vyūhā iti
29. 如來說諸心,皆為非心,是名為心。(十八)
「心流注心流注者,善實!非流注,此如來說,彼故說名心流注者。」
citta-dhārā citta-dhāreti subhūte adhāraiṣā tathāgatena bhāṣitā | tenocyate citta-dhāreti
30. 如來說具足色身,即非具足色身,是名具足色身。(二十)
「色身成就色身成就者,世尊!非成就,此如來說,彼故說名色身成就者。」
rūpakāya-pariniṣpattī rūpakāya-pariniṣpattir iti bhagavan apariniṣpattir eṣā tathāgatena bhāṣitā | tenocyate rūpakāya-pariniṣpattir iti
31. 如來說諸相具足,即非諸相具足,是名諸相具足。(二十)
「此,世尊!相具足,如來說,非相具足如來說,彼故說名相具足者。」
yaiṣā bhagavaṃl lakṣaṇa-saṃpat tathāgatena bhāṣitā alakṣana-saṃpad eṣā tathāgatena bhāṣitā | tenocyate lakṣaṇa-saṃpad iti
32. 說法者,無法可說,是名說法。(二十一)
「法說法說者,善實!無有法,若法說,名可得。」
dharma-deśanā dharma-deśaneti subhūte nāsti sa kaścid dharmo yo dharma-deśanā nāmopalabhyate
33. 眾生眾生者,如來說非眾生,是名眾生。(二十一)
「眾生眾生者,善實!一切,彼非眾生,彼如來說,彼故說名眾生者。」
sattvāḥ sattvā iti subhūte sarve te subhūte asattvās tathāgatena bhāṣitāḥ | tenocyante sattvā iti
34. 我於阿耨多羅三藐三菩提,乃至無有少法可得,是名阿耨多羅三藐三菩提。(二十二)
「微小,彼中,法無有、不可得,彼故說名無上正遍知者。」
aṇur api tatra dharmo na saṃvidyate nopalabhyate | tenocyate 'nuttarā samyaksaṃbodhir iti
35. 所言善法者,如來說即非善法,是名善法。(二十三)
「善法善法者,善實!非法,如是彼如來說,彼故說名善法者。」
kuśalā dharmāḥ kuśalā dharmā iti subhūte adharmāś caiva te tathāgatena bhāṣitāḥ | tenocyante kuśalā dharmā iti
36. 實無有眾生,如來度者。(二十五)
「有無,善實!無有一眾生若如來度脫。」
nāsti subhūte kaścit sattvo yas tathāgatena parimocitaḥ
37. 如來說有我者,即非有我,而凡夫之人以為有我。(二十五)
「我取我取者,善實!非取,此如來說,彼小兒凡夫生取。」
ātma-grāha iti subhūte agrāha eṣa tathāgatena bhāṣitaḥ | sa ca bālapṛthagjanair udgṛhītaḥ
38. 凡夫者,如來說即非凡夫,是名凡夫。(二十五)
「小兒凡夫生小兒凡夫生者,善實!非生,彼如來說,彼故說名小兒凡夫生者。」
bālapṛthag-janā iti subhūte a-janā eva te tathāgatena bhāṣitāḥ | tenocyante bālapṛthagjanā iti
39. 佛說微塵眾,即非微塵眾,是名微塵眾。(三十)
「若彼,世尊!最小聚說,非聚,彼如來說,彼故說名最小聚者。」
yo 'sau bhagavan paramāṇu-saṃcayas tathāgatena bhāṣito 'samcayaḥ sa tathāgatena bhāṣitaḥ | tenocyate paramāṇu-saṃcaya iti
40. 如來所說三千大千世界,即非世界,是名世界。(三十)
「若及如來說三千大千世界者,非界如來說,彼故說名三千大千世界者。」
yaś ca tathāgatena bhāṣitas trisāhasra-mahāsāhasro lokadhātur ity adhātuḥ sa tathāgatena bhāṣitaḥ | tenocyate trisāhasra-mahāsāhasro lokadhātur iti
41. 如來說一合相,即非一合相,是名一合相。(三十)
「若如是如來摶取說,非取,彼如來說,彼故說名摶取者。」
yaś caiva piṇḍagrāhas tathāgatena bhāṣito 'grāhaḥ sa tathāgatena bhāṣitaḥ | tenocyate piṇḍagrāha iti
42. 世尊說我見、人見、眾生見、壽者見,即非我見、人見、眾生見、壽者見,是名我見、人見、眾生見、壽者見。(三十一)
「若彼,世尊!我見如來說,非見,彼如來說,彼故說名我見者。」
yā sā bhagavann ātmadṛṣṭis tathāgatena bhāṣitā adṛṣṭiḥ sā tathāgatena bhāṣitā | tenocyata ātmadṛṣṭir iti
43. 所言法相者,如來說即非法相,是名法相。(三十一)
「法想法想者,善實!非想,此如來說,彼故說名法想者。」
dharma-saṃjñā dharmasaṃjñeti subhūte asaṃjñaiṣā tathāgatena bhāṣitā | tenocyate dharmasaṃjñeti
為什麼會看到廣告
森愛耦諧
森愛耦諧
01 金剛經的三句義與禪門料簡 02 金剛經 Conze 英譯中文 03 金剛經笈多譯本白話釋義 04 金剛經問答 05 金剛經笈譯玄譯二版本比對 06 金剛經詞語置換 (總結) 07 道、禪
留言0
查看全部
發表第一個留言支持創作者!