2022-04-23|閱讀時間 ‧ 約 10 分鐘

金剛經笈多譯本白話釋義 (9)

九、用「四果無得」來重申「眾生消殞寂滅,但眾生依然存在」的道理 (一相無相)
tat-kiṃ manyase subhūte api nu srota-āpannasyaivaṃ bhavati-mayā srota-āpatti-phalaṃ prāptamiti|
世尊言:「彼何意念?善實!雖然,流入如是念:『我流入果得到。』?」
世尊問:「你認為如何呢?須菩提!入流者,(從真實的佛性觀點看來),有『我得到了入流果位』的這麼一件事情嗎?」
subhūtir-āha| no hīdaṃ bhagavan| na srota-āpannasyaivaṃ bhavati-mayā srota-āpatti-phalaṃ prāptamiti| tat-kasya hetoḥ| na hi sa bhagavan kaṃcid-dharmam-āpannaḥ| tenocyate srota-āpanna iti| na rūpam-āpanno na śabdān na gandhān na rasān na spraṣṭavyān dharmān-āpannaḥ| tenocyate srota-āpanna iti|
善實言:「不如此,世尊!彼何所因?不彼,世尊!一人,彼故說名『流入』;不色入,不聲、不香、不味、不觸、不法入,彼故說名『流入者』。
須菩提答:「沒有,世尊!他,(從真實的佛性觀點看來),沒有『我得到了入流果位』的這麼一件事情。為什麼呢?因為,(從真實的佛性觀點看來),根本沒有任何入流的境界或果位可以進入,因此,才稱他為『入流者』;沒有任何視覺的印象,任何聽覺、嗅覺、味覺、觸覺、或心想的印象可以進入,因此,才稱他為『入流者』。
saced-bhagavan srota-āpannasyaivaṃ bhavet- mayā srota-āpatti-phalaṃ prāptamiti, sa eva tasy-ātma-grāho bhavet, sattva-grāho jīva-grāhaḥ pudgala-grāho bhaved-iti|
彼若,世尊!流入如是念:『我流入果得到。』彼如是,彼所,『我』取有,『眾生』取、『壽』取、『人』取有。」
如果,世尊!他有『我得到了入流果位』的認知 (滯留在心中),代表他的心裡,還緊緊地抓著『梵我』、『眾生』、『耆婆』、或『補特伽羅』的認知,而不肯放捨。」
bhagavān-āha| takiṃ manyase subhūte api nu sakṛdāgāmina evaṃ bhavati-mayā sakṛdāgāmi-phalaṃ prāptam-iti|
世尊言:「彼何意念?善實!雖然,一來如是念:『我一來果得到。』?」
世尊又問:「你認為如何呢?須菩提!一來者,(從真實的佛性觀點看來),有『我得到了一來果位』的這麼一件事情嗎?」
subhūtir-āha| no hīdaṃ bhagavan| sa sakṛdāgāmina evaṃ bhavati-mayā sakṛdāgāmi-phalaṃ prāptamiti| tat-kasya hetoḥ| na hi sa kaścid-dharmo yaḥ sakṛdāgāmitvam-āpannaḥ| tenocyate sakṛdāgām īti|
善實言:「不如此,世尊!彼何所因?不一來如是念:『我一來果得到。』彼何所因?不彼,有法若一來人,彼故說名『一來者』。」
須菩提答:「沒有,世尊!他,(從真實的佛性觀點看來),沒有『我得到了一來果位』的這麼一件事情。為什麼呢?因為,(從真實的佛性觀點看來),根本沒有任何一來的境界或果位可以一去一來,因此,才稱他為『一來者』。」
bhagavān-āha| tat-kiṃ manyase subhūte api nu anāgāmina evaṃ bhavati-mayā-anāgāmi-phalaṃ prāptam-iti|
世尊言:「彼何意念?善實!雖然,不來如是念:『我不來果得到。』?」
世尊又問:「你認為如何呢?須菩提!不來者,(從真實的佛性觀點看來),有『我得到了不來果位』的這麼一件事情嗎?」
subhūtir-āha| no hīdaṃ bhagavan| na anāgāmina evaṃ bhavati-mayā anāgāmi-phalaṃ prāptam-iti| tat-kasya hetoḥ ? na hi sa bhagavan kaścid-dharmo yo-'nāgāmitvam-āpannaḥ| tenocyate anāgāmīti|
善實言:「不如此,世尊!彼何所因?不彼,有法若不來人,彼故說名『不來者』。」
須菩提答:「沒有,世尊!他,(從真實的佛性觀點看來),沒有『我得到了不來果位』的這麼一件事情。為什麼呢?因為,(從真實的佛性觀點看來),根本沒有任何不來的境界或果位可以去而不來,因此,才稱他為『不來者』。」
bhagavān-āha| tat-kiṃ manyase subhūte api nu arhata evaṃ bhavati-mayā arhattvaṃ prāptam-iti|
世尊言:「彼何意念?善實!雖然,應如是念:『我應得到。』?」
世尊又問:「你認為如何呢?須菩提!阿羅漢,(從真實的佛性觀點看來),有『我得到了阿羅漢果位』的這麼一件事情嗎?」
subhūtir-āha| no hīdaṃ bhagavan| na ārhata evaṃ bhavati-mayā arhattvaṃ prāptam-iti| tat-kasya hetoḥ| na hi sa bhagavan kaścid-dharmo yo-'rhannāma| tenocyate-arhanniti| saced-bhagavan arhata evaṃ bhavet-mayā arhattvaṃ prāptam-iti, sa eva tasy-ātma-grāho bhavet, sattva-grāho jīva-grāhaḥ pudgala-grāho bhavet|
善實言:「不如此,世尊!彼何所因?不彼,世尊!有法若應名,彼故說名『應者』。彼若,世尊!應如是念:『我應得到。』如是,彼所,『我』取有,『眾生』取、『壽』取、『人』取有。
須菩提答:「沒有,世尊!他,(從真實的佛性觀點看來),沒有『我得到了阿羅漢果位』的這麼一件事情。為什麼呢?因為,(從真實的佛性觀點看來),根本沒有任何阿羅漢的境界或果位可以脫離六道輪迴,因此,才稱他為『阿羅漢』。如果,世尊!他有『我得到了阿羅漢果位』的認知 (滯留在心中),代表他的心裡,還緊緊地抓著『梵我』、『眾生』、『耆婆』、或『補特伽羅』的認知,而不肯放捨。
(總之,以上,都是從真實的佛性觀點看來、佛性意義上的『四果無得』,而不是在心理上的、沒有四果的念頭或思想;因為,心無、或心裡不想,雖然能夠證得小乘的四果,但是,即便證得阿羅漢的『空』,還是有所滯礙,未能超越心理的囿限,而非真正的『第一義空』。滯礙的是入流者、一來者、不來者、阿羅漢等眾生,在心中的認知,不是『第一義空』有所滯礙;在『第一義空』中,入流者、一來者、不來者、阿羅漢等境界,皆無滯礙。如第三節所述,開始實行菩薩乘的人,不是不要有念頭或思想,而是不要一直停留在那裡;妄念的生起是自然現象,不要刻意去壓抑,實行菩薩乘的人要用向前邁進的心念,穿透妄念的荊棘叢林,達到真實的佛心,也就是『即心即佛』的意思)。
tat-kasya hetoḥ| aham-asmi bhagavaṃs-tathāgatenārhatā samyaksaṃbuddhena araṇāvihāriṇām-agryo nirdiṣṭaḥ| aham-asmi bhagavan arhan vītarāgaḥ| na ca me bhagavann-evaṃ bhavati- arhann-asmyahaṃ vītarāga iti|
彼何所因?我此,世尊!如來、應、正遍知,無諍行最勝說;我此,世尊!應離欲;不我,世尊!如是念:『我此應者。』
為什麼呢?因為,世尊!我是您、如來、無垢者、正遍知者所稱許的第一寂靜行者;世尊!我是全然地脫離了貪欲的阿羅漢;因而,世尊!我更不會有『我是全然地脫離了貪欲的阿羅漢』的認知 (滯留在心中)。
sacen-mama bhagavann-evaṃ bhavet-mayā arhattvaṃ prāptam-iti, na māṃ tathāgato vyākariṣyad-araṇā-vihāriṇām-agryaḥ subhūtiḥ kulaputro na kvacid-viharati, tenocyate araṇā-vihārī araṇā-vihārīti|
若我,世尊!如是念:『我應得到。』不我,如來記說:『無諍行最勝,善實,善家子,無所行,彼故說名無諍行無諍行者。』」
如果,世尊!我有『我是全然地脫離了貪欲的阿羅漢』的認知 (滯留在心中),那麼,您、如來就不會懸記未來,說:『善家子須菩提是第一寂靜行者,因為,(從真實的佛性觀點看來),根本沒有任何的寂靜行,以這個緣故,才稱他為寂靜行寂靜行者。』」

分享至
成為作者繼續創作的動力吧!
從 Google News 追蹤更多 vocus 的最新精選內容從 Google News 追蹤更多 vocus 的最新精選內容

作者的相關文章

森愛耦諧的沙龍 的其他內容

你可能也想看

發表回應

成為會員 後即可發表留言
© 2024 vocus All rights reserved.