2022-04-23|閱讀時間 ‧ 約 6 分鐘

金剛經笈多譯本白話釋義 (10)

十、虛空中的淨土、如來的法身 (莊嚴淨土)
bhagavān-āha| tat-kiṃ manyase subhūte-asti| sa kaścid-dharmo yas-tathāgatena dīpaṃkarasya tathāgatasyārhata-samyaksaṃbuddhasy āntikād-udgṛhītaḥ|
世尊言:「彼何意念?善實!有一法,若如來,燈作如來、應、正遍知受取?」
世尊問:「你認為如何呢?須菩提!有沒有任何 (現象界的) 意旨,是如來從燃燈如來、無垢者、正遍知者那裡,用他的思維義解所領會到的呢?」
subhūtir-āha| no hīdaṃ bhagavan| nāsti sa kaścid-dharmo yas-tathāgatena dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntikād-udgṛhītaḥ|
善實言:「不如此,世尊!無一法,若如來,燈作如來、應、正遍知受取。」
須菩提回答:「沒有的,世尊!沒有任何 (現象界的) 意旨,是如來從燃燈如來、無垢者、正遍知者那裡,用他的思維義解所領會到的。」
bhagavān-āha| yaḥ kaścit-subhūte bodhisattva evaṃ vadet-ahaṃ kṣetravyūhān niṣpādayiṣyāmīti, sa vitathaṃ vadet|
世尊言:「若有,善實!菩薩摩訶薩如是語:『我國土莊嚴成就我者。』彼不如語。
世尊說:「如果,須菩提!有菩薩這麼說:『我將創造一個莊嚴的淨土。』那麼,他就是在妄語。
tat-kasya hetoḥ| kṣetravyūhāḥ kṣetravyūhā iti subhūte avyūhāste tathāgatena bhāṣitāḥ| tenocyante kṣetravyūhā iti|
彼何所因?『國土莊嚴』者,善實!『不莊嚴』,彼如來說,彼故說名『國土莊嚴』者。
為什麼呢?因為,『莊嚴的淨土』,須菩提!如來說它就是『非莊嚴』,以這個緣故,才稱它為『莊嚴的淨土』。
tasmāt-tarhi subhūte bodhisattvena mahāsattvena evam-apratiṣṭhitaṃ cittam-utpādayitavyaṃ yanna kvacit-pratiṣṭhitaṃ cittam-utpādayitavyam| na rūpa-pratiṣṭhitaṃ cittam-utpādayitavyaṃ na śabda-gandha-rasa-spraṣṭavya-dharma-pratiṣṭhitaṃ cittam-utpādayitavyam|
彼故,此,善實!菩薩摩訶薩如是不住心發生應:不色住心發生應,不聲、香、味、觸、法住心發生應,無所住心發生應。
因此,須菩提!菩薩應該生起不佇足停留、不被繫絆、不受束縛的心:應該生起不佇足停留於任何視覺對象的心,應該生起不被聲音、氣味、味道、可觸摸的東西、或任何心中的想法所繫絆的心,應該生起 (空無一物的) 不受任何概念認知所束縛的心。
tad-yathā-api nāma subhūte puruṣo bhaved upeta-kāyo mahākāyo yattasyaivaṃ rūpa ātmabhāvaḥ syāt tad-yathā-api nāma sumeruḥ parvatarājaḥ| tat-kiṃ manyase subhūte api nu mahān sa ātmabhāvo bhavet|
譬如,善實!丈夫有,此如是色我身有,譬如善高山王。彼何意念?善實!雖然,彼大我身有?」
比方說,須菩提!有一個人,他的身體猶如須彌山王。你認為如何呢?須菩提!他的身體的存在,巨大嗎?」
subhūtir-āha| mahān sa bhagavān, mahān sugata sa ātmabhāvo bhavet| tat-kasya hetoḥ ? ātmabhāva ātmabhāva iti bhagavan na bhāvaḥ sa tathāgatena bhāṣitaḥ| tenocyata ātmabhāva iti| na hi bhagavan sa bhāvo nābhāvaḥ| tenocyate ātmabhāva iti|
善實言:「大,世尊!大,善逝!彼我身有。彼何所因?『我身我身』者,世尊!『不有』,彼如來說,彼故說名『我身』者;不彼,世尊!有,彼故說名『我身』者。」
須菩提答:「巨大,世尊!巨大,善逝者!他的身體存在很巨大。為什麼呢? 因為,『身體身體』,世尊!如來說它就是『非身體』,正因如此,才稱它為『身體』;因為,它的存在就是『非身體』,也正因為如此,才稱它為『身體』。」
(『身體身體』重複兩次,指的是由兩種觀點看到的同一件事情,一種為凡夫的觀點,另一種為佛的觀點;『非身體』,指的是佛性;正因如此,才稱為『身體』,代表在已證悟的佛性中,用清淨的意識心看來,身體還是身體,並沒有消失。再言之,第一句的『身體身體』有兩個部分,一個是凡夫看到的身體,另一個是佛看到的身體,而在第三句中的,才稱為『身體』,就是在重申佛所看到的身體的部分。)

分享至
成為作者繼續創作的動力吧!
笈多的金剛經翻譯,乃是逐字對應,一個梵文字,對應一個中文字,印度梵語的文法順序完全沒有更改。這對於研究比對金剛經的中譯本和梵文的原文有著不可磨滅的重要價值。
© 2024 vocus All rights reserved.