教海覺舟–持戒的功德(四)

2023/09/12閱讀時間約 4 分鐘

《教海覺舟–上座部出家律儀要略》

raw-image

Sāsane kulaputtānaṃ, patiṭṭhā natthi yaṃ vinā;Ānisaṃsaparicchedaṃ, tassa sīlassa ko vade.

教法中的善男子,除了戒之外實無其它依怙;戒德的分量,任誰不能說盡。

這首偈頌表達的是:唯有戒才是世間、出世間一切美德的根基,其功德無邊。

Na gaṅgā yamunā cāpi, sarabhū vā sarasvatī;Ninnagā vāciravatī, mahī vāpi mahānadī. Sakkuṇanti visodhetuṃ, taṃ malaṃ idha pāṇinaṃ; Visodhayati sattānaṃ, yaṃ ve sīlajalaṃ malaṃ.

恒河、亞木那河 44、薩拉菩河 45、薩羅伐底河、阿致羅筏底河 46、馬希河 47、摩訶奈地河,都無法洗淨煩惱;唯有戒水卻能洗去貪等煩惱之垢。

Na taṃ sajaladā vātā, na cāpi haricandanaṃ;Neva hārā na maṇayo, na candakiraṇaṅkurā. Samayantīdha sattānaṃ, pariḷāhaṃ surakkhitaṃ;Yaṃ sameti idaṃ ariyaṃ, sīlaṃ accantasītalaṃ.


無論是帶來有雨之雲的涼風,還是金檀木、涼爽的珍

44 亞木那河:即現今朱木納河,恒河支流之一。

45 薩拉菩河:即現今之薩拉育河(Sarayu),恒河支流之一。

46 阿致羅筏底河:即現今之西拉普提河(West Rapti),恒河支流之一。

47 馬希河:古譯摩醯河,恒河支流之一。

珠、寶石和明月照射柔和的光輝,都無法減緩煩惱的灼燒;唯有善護之戒卻可令熱惱究竟清涼。

raw-image

Sīlagandhasamo gandho, kuto nāma bhavissati;Yo samaṃ anuvāte ca, paṭivāte ca vāyati.

沒有哪種芬芳,能等同於戒德之香;戒香不僅隨風飄送,甚至能逆風吹送。

Saggārohaṇasopānaṃ, aññaṃ sīlasamaṃ kuto;Dvāraṃ vā pana nibbāna, nagarassa pavesane.

哪有和戒同樣殊勝的通天之梯呢?哪有比戒更殊勝的涅槃之門呢?

Sobhantevaṃ na rājāno, muttāmaṇivibhūsitā;Yathā sobhanti yatino, sīlabhūsanabhūsitā.

國王雖然盛飾摩尼珠,不如行者以戒莊嚴的光輝。

Appakāpi katā kārā sīlavante mahapphalā Hontīti sīlavā hoti pūjāsakkārabhājanaṃ.

即使只給予持戒者小小的恩惠,也會獲得極大的利益;因此,持戒者應被禮敬、敬奉與護持。

Yā manussesu sampatti, yā ca devesu sampadā; Na sā sampannasīlassa, icchato hoti dullabhā.

不論人間福,以及諸天福,具戒者有願,實非難得事。

Accantasantā pana yā, ayaṃ nibbānasampadā; Mano sampannasīlassa, tameva anudhāvati.

 諸戒成就者,彼心常追逐:無上涅槃德,究竟寂靜樂。

《若希望經》還提到很多持戒的功德,比如受同梵行者喜歡等。總之,戒德帶來世間和出世間的所有財富。

raw-image

聲   明

《教海覺舟—上座部出家律儀要略》

著 作 者– 雷盧坎納月無垢大長老

英    譯 – D.J.Percy Silva

中    譯 –至賢光 易志行

實體書發行者 – 台灣法寂禪林

地    址 –台南市左鎮區榮和里 106 之 1 號

電    話 –﹙06﹚5732987

傳    真 –﹙06﹚5731629

網    址 – http://www.buddhadipa.tw

E-mail – [email protected]

西元 2016 年 11 月 出版

raw-image


鋼骨佛心
鋼骨佛心
苦志勞筋骨,大任乃克將。
留言0
查看全部
發表第一個留言支持創作者!